Sri Aaditya Hrudaya Stotram

Adityahṛdayam  is a hymn associated with the Sun God and was recited by the sage Agastya to Rama on the battlefield before fighting the demon king Ravana. This historic hymn starts at the beginning of the duel between Rama and Ravana. Agastya teaches Rama, who is fatigued after the long battle with various warriors of Lanka, the procedure of worshiping the Sun God for strength to defeat the enemy.


Stotram :

1.Tato yuddha parishraantam samare chintayaa sthitam
 Raavanam chaagrato drishtvaa yuddhaaya samupasthitam

2. Daivataishcha samaagamya drashtu mabhyaagato ranam
 Upaagamyaabraveed ramam agastyo bhagavaan rishih

3. Rama Rama mahaa baaho shrunu guhyam sanaatanam
 Yena sarvaanareen vatsa samare vijayishyasi

4. Aaditya Hridayam punyam sarva shatru vinaashanam
 Jayaavaham japennityam akshayyam paramam shivam

5. Sarva mangala maangalyam sarva paapa pranaashanam
 Chintaa shoka prashamanam ayur vardhanamuttamam

6. Rashmi mantam samudyantam devaasura namaskritam
 Poojayasva vivasvantam bhaaskaram bhuvaneshvaram

7. Sarva devaatmako hyesha tejasvee rashmi bhaavanah
 Esha devaasura ganaan lokaan paati gabhastibhih

8. Esha brahmaa cha vishnuscha shivah skandah prajaapatih
 Mahendro dhanadah kaalo yamassomo hyappam patih

9. Pitaro vasavassaadhyaa hyashvinou maruto manuh
 Vaayur vahnih prajaah praana ritukartaa prabhaakarah

10. Aadityassavitaa sooryah khagah pooshaa gabhastimaan
 Suvarna sadrisho bhaanur hiranyaretaa divaakarah

11. Haridashwah sahasraarchih sapta saptir mareechimaan
 Timironmathanah shambhuh stvashtaa maartanda amshumaan

12. Hiranya garbhah shishirah tapano bhaaskaro ravih
 Agni garbhoditeh putrah shankhah shishira naashanah

13. Vyoma naathah stamo bhedee rig yajussaama paaragah
 Ghana vrishti rapaam mitro vindhya veethee plavagamah

14. Aatapee mandalee mrityuh pingalah sarva taapanah
 Kavir vishwo mahaa tejaa raktassarva bhavod bhavah

15. Nakshatra graha taaraanaam adhipo vishva bhaavanah
 Tejasaamapi tejasvee dvaadashaatman namostute

16. Namah poorvaaya giraye paschimaayaadraye namah
 Jyotirganaanaam pataye dinaadhipataye namah

17. Jayaaya jaya bhadraaya haryashvaaya namo namah
 Namo namah sahasraamsho aadityaaya namo namah

18. Nama ugraaya veeraaya saarangaaya namo namah
 Namah padma prabodhaaya maartaandaaya namo namah

19. Brahmeshaanaachyuteshaaya sooryaayaaditya varchase
 Bhaasvate sarva bhakshaaya roudraaya vapushe namah

20. Tamoghnaaya himaghnaaya shatrughnaaya mitaatmane
 Kritaghaghnaaya devaaya jyotishaam pataye namah

21. Tapta chaameekaraabhaaya vahnaye vishwa karmane
 Namastamobhi nighnaaya ruchaye loka saakshine

22. Naashayatyesha vai bhootam tadeva srijati prabhuh
 Paayatyesha tapatyesha varshatyesha gabhastibhih

23. Esha supteshu jaagarti bhooteshu pari nishthitah
 Esha chaivaagni hotrancha phalam chivaagni hotrinaam

24. Vedaashcha kratavashchaiva kratoonaam phalameva cha
 Yaani krityaani lokeshu sarva esha ravih prabhuh

25. Enam aapatsu krichchreshu kaantaareshu bhayeshu cha
 Keertayan purushah kashchin naavaseedati raaghava

26. Poojayasvaina mekaagro deva devam jagatpatim
 Etat trigunitam japtvaa yuddheshu vijayishyasi

27. Asmin kshane mahaa baaho raavanam tvam vadhishyasi
 Evamuktvaa tadaagastyo jagaama cha yathaagatam

28. Etachchrutvaa mahaa tejaa nashta shoko bhavattadaa
 Dhaarayaamaasa supreeto raghavah prayataatmavaan

29. Aadityam prekshya japtvaa tu param harshamavaaptavaan
 Triraachamya shuchir bhootvaa dhanu raadaaya veeryavaan

30. Raavanam prekshya hirshtaatmaa yuddhaaya samupaagamat
 Sarva yatnena mahataa vadhe tasya dhrito bhavat

Atha ravi ravadannirikshya raamam
mudita manaah paramam prahrishyamaanah
Nishi chara pati samkshayam viditvaa
suragana madhyagato vachastvareti

Iti shree raamaayaNe yuddhakaanDe aaditya hrudaya stotram sampoorNam

No comments

Powered by Blogger.